Declension table of ?vāruṇḍa

Deva

MasculineSingularDualPlural
Nominativevāruṇḍaḥ vāruṇḍau vāruṇḍāḥ
Vocativevāruṇḍa vāruṇḍau vāruṇḍāḥ
Accusativevāruṇḍam vāruṇḍau vāruṇḍān
Instrumentalvāruṇḍena vāruṇḍābhyām vāruṇḍaiḥ vāruṇḍebhiḥ
Dativevāruṇḍāya vāruṇḍābhyām vāruṇḍebhyaḥ
Ablativevāruṇḍāt vāruṇḍābhyām vāruṇḍebhyaḥ
Genitivevāruṇḍasya vāruṇḍayoḥ vāruṇḍānām
Locativevāruṇḍe vāruṇḍayoḥ vāruṇḍeṣu

Compound vāruṇḍa -

Adverb -vāruṇḍam -vāruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria