Declension table of ?vāruḍaki

Deva

MasculineSingularDualPlural
Nominativevāruḍakiḥ vāruḍakī vāruḍakayaḥ
Vocativevāruḍake vāruḍakī vāruḍakayaḥ
Accusativevāruḍakim vāruḍakī vāruḍakīn
Instrumentalvāruḍakinā vāruḍakibhyām vāruḍakibhiḥ
Dativevāruḍakaye vāruḍakibhyām vāruḍakibhyaḥ
Ablativevāruḍakeḥ vāruḍakibhyām vāruḍakibhyaḥ
Genitivevāruḍakeḥ vāruḍakyoḥ vāruḍakīnām
Locativevāruḍakau vāruḍakyoḥ vāruḍakiṣu

Compound vāruḍaki -

Adverb -vāruḍaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria