Declension table of ?vāruḍaka

Deva

NeuterSingularDualPlural
Nominativevāruḍakam vāruḍake vāruḍakāni
Vocativevāruḍaka vāruḍake vāruḍakāni
Accusativevāruḍakam vāruḍake vāruḍakāni
Instrumentalvāruḍakena vāruḍakābhyām vāruḍakaiḥ
Dativevāruḍakāya vāruḍakābhyām vāruḍakebhyaḥ
Ablativevāruḍakāt vāruḍakābhyām vāruḍakebhyaḥ
Genitivevāruḍakasya vāruḍakayoḥ vāruḍakānām
Locativevāruḍake vāruḍakayoḥ vāruḍakeṣu

Compound vāruḍaka -

Adverb -vāruḍakam -vāruḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria