Declension table of ?vāruḍa

Deva

MasculineSingularDualPlural
Nominativevāruḍaḥ vāruḍau vāruḍāḥ
Vocativevāruḍa vāruḍau vāruḍāḥ
Accusativevāruḍam vāruḍau vāruḍān
Instrumentalvāruḍena vāruḍābhyām vāruḍaiḥ vāruḍebhiḥ
Dativevāruḍāya vāruḍābhyām vāruḍebhyaḥ
Ablativevāruḍāt vāruḍābhyām vāruḍebhyaḥ
Genitivevāruḍasya vāruḍayoḥ vāruḍānām
Locativevāruḍe vāruḍayoḥ vāruḍeṣu

Compound vāruḍa -

Adverb -vāruḍam -vāruḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria