Declension table of ?vārttikasāra

Deva

MasculineSingularDualPlural
Nominativevārttikasāraḥ vārttikasārau vārttikasārāḥ
Vocativevārttikasāra vārttikasārau vārttikasārāḥ
Accusativevārttikasāram vārttikasārau vārttikasārān
Instrumentalvārttikasāreṇa vārttikasārābhyām vārttikasāraiḥ vārttikasārebhiḥ
Dativevārttikasārāya vārttikasārābhyām vārttikasārebhyaḥ
Ablativevārttikasārāt vārttikasārābhyām vārttikasārebhyaḥ
Genitivevārttikasārasya vārttikasārayoḥ vārttikasārāṇām
Locativevārttikasāre vārttikasārayoḥ vārttikasāreṣu

Compound vārttikasāra -

Adverb -vārttikasāram -vārttikasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria