Declension table of ?vārttikakṛt

Deva

MasculineSingularDualPlural
Nominativevārttikakṛt vārttikakṛtau vārttikakṛtaḥ
Vocativevārttikakṛt vārttikakṛtau vārttikakṛtaḥ
Accusativevārttikakṛtam vārttikakṛtau vārttikakṛtaḥ
Instrumentalvārttikakṛtā vārttikakṛdbhyām vārttikakṛdbhiḥ
Dativevārttikakṛte vārttikakṛdbhyām vārttikakṛdbhyaḥ
Ablativevārttikakṛtaḥ vārttikakṛdbhyām vārttikakṛdbhyaḥ
Genitivevārttikakṛtaḥ vārttikakṛtoḥ vārttikakṛtām
Locativevārttikakṛti vārttikakṛtoḥ vārttikakṛtsu

Compound vārttikakṛt -

Adverb -vārttikakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria