Declension table of ?vārttāyana

Deva

MasculineSingularDualPlural
Nominativevārttāyanaḥ vārttāyanau vārttāyanāḥ
Vocativevārttāyana vārttāyanau vārttāyanāḥ
Accusativevārttāyanam vārttāyanau vārttāyanān
Instrumentalvārttāyanena vārttāyanābhyām vārttāyanaiḥ vārttāyanebhiḥ
Dativevārttāyanāya vārttāyanābhyām vārttāyanebhyaḥ
Ablativevārttāyanāt vārttāyanābhyām vārttāyanebhyaḥ
Genitivevārttāyanasya vārttāyanayoḥ vārttāyanānām
Locativevārttāyane vārttāyanayoḥ vārttāyaneṣu

Compound vārttāyana -

Adverb -vārttāyanam -vārttāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria