Declension table of ?vārttāvaśeṣā

Deva

FeminineSingularDualPlural
Nominativevārttāvaśeṣā vārttāvaśeṣe vārttāvaśeṣāḥ
Vocativevārttāvaśeṣe vārttāvaśeṣe vārttāvaśeṣāḥ
Accusativevārttāvaśeṣām vārttāvaśeṣe vārttāvaśeṣāḥ
Instrumentalvārttāvaśeṣayā vārttāvaśeṣābhyām vārttāvaśeṣābhiḥ
Dativevārttāvaśeṣāyai vārttāvaśeṣābhyām vārttāvaśeṣābhyaḥ
Ablativevārttāvaśeṣāyāḥ vārttāvaśeṣābhyām vārttāvaśeṣābhyaḥ
Genitivevārttāvaśeṣāyāḥ vārttāvaśeṣayoḥ vārttāvaśeṣāṇām
Locativevārttāvaśeṣāyām vārttāvaśeṣayoḥ vārttāvaśeṣāsu

Adverb -vārttāvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria