Declension table of ?vārttāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativevārttāvaśeṣam vārttāvaśeṣe vārttāvaśeṣāṇi
Vocativevārttāvaśeṣa vārttāvaśeṣe vārttāvaśeṣāṇi
Accusativevārttāvaśeṣam vārttāvaśeṣe vārttāvaśeṣāṇi
Instrumentalvārttāvaśeṣeṇa vārttāvaśeṣābhyām vārttāvaśeṣaiḥ
Dativevārttāvaśeṣāya vārttāvaśeṣābhyām vārttāvaśeṣebhyaḥ
Ablativevārttāvaśeṣāt vārttāvaśeṣābhyām vārttāvaśeṣebhyaḥ
Genitivevārttāvaśeṣasya vārttāvaśeṣayoḥ vārttāvaśeṣāṇām
Locativevārttāvaśeṣe vārttāvaśeṣayoḥ vārttāvaśeṣeṣu

Compound vārttāvaśeṣa -

Adverb -vārttāvaśeṣam -vārttāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria