Declension table of ?vārttāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativevārttāvaśeṣaḥ vārttāvaśeṣau vārttāvaśeṣāḥ
Vocativevārttāvaśeṣa vārttāvaśeṣau vārttāvaśeṣāḥ
Accusativevārttāvaśeṣam vārttāvaśeṣau vārttāvaśeṣān
Instrumentalvārttāvaśeṣeṇa vārttāvaśeṣābhyām vārttāvaśeṣaiḥ vārttāvaśeṣebhiḥ
Dativevārttāvaśeṣāya vārttāvaśeṣābhyām vārttāvaśeṣebhyaḥ
Ablativevārttāvaśeṣāt vārttāvaśeṣābhyām vārttāvaśeṣebhyaḥ
Genitivevārttāvaśeṣasya vārttāvaśeṣayoḥ vārttāvaśeṣāṇām
Locativevārttāvaśeṣe vārttāvaśeṣayoḥ vārttāvaśeṣeṣu

Compound vārttāvaśeṣa -

Adverb -vārttāvaśeṣam -vārttāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria