Declension table of ?vārttāvaha

Deva

MasculineSingularDualPlural
Nominativevārttāvahaḥ vārttāvahau vārttāvahāḥ
Vocativevārttāvaha vārttāvahau vārttāvahāḥ
Accusativevārttāvaham vārttāvahau vārttāvahān
Instrumentalvārttāvahena vārttāvahābhyām vārttāvahaiḥ vārttāvahebhiḥ
Dativevārttāvahāya vārttāvahābhyām vārttāvahebhyaḥ
Ablativevārttāvahāt vārttāvahābhyām vārttāvahebhyaḥ
Genitivevārttāvahasya vārttāvahayoḥ vārttāvahānām
Locativevārttāvahe vārttāvahayoḥ vārttāvaheṣu

Compound vārttāvaha -

Adverb -vārttāvaham -vārttāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria