Declension table of ?vārttārambha

Deva

MasculineSingularDualPlural
Nominativevārttārambhaḥ vārttārambhau vārttārambhāḥ
Vocativevārttārambha vārttārambhau vārttārambhāḥ
Accusativevārttārambham vārttārambhau vārttārambhān
Instrumentalvārttārambheṇa vārttārambhābhyām vārttārambhaiḥ vārttārambhebhiḥ
Dativevārttārambhāya vārttārambhābhyām vārttārambhebhyaḥ
Ablativevārttārambhāt vārttārambhābhyām vārttārambhebhyaḥ
Genitivevārttārambhasya vārttārambhayoḥ vārttārambhāṇām
Locativevārttārambhe vārttārambhayoḥ vārttārambheṣu

Compound vārttārambha -

Adverb -vārttārambham -vārttārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria