Declension table of ?vārttānuyoga

Deva

MasculineSingularDualPlural
Nominativevārttānuyogaḥ vārttānuyogau vārttānuyogāḥ
Vocativevārttānuyoga vārttānuyogau vārttānuyogāḥ
Accusativevārttānuyogam vārttānuyogau vārttānuyogān
Instrumentalvārttānuyogena vārttānuyogābhyām vārttānuyogaiḥ vārttānuyogebhiḥ
Dativevārttānuyogāya vārttānuyogābhyām vārttānuyogebhyaḥ
Ablativevārttānuyogāt vārttānuyogābhyām vārttānuyogebhyaḥ
Genitivevārttānuyogasya vārttānuyogayoḥ vārttānuyogānām
Locativevārttānuyoge vārttānuyogayoḥ vārttānuyogeṣu

Compound vārttānuyoga -

Adverb -vārttānuyogam -vārttānuyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria