Declension table of ?vārttānukarṣaka

Deva

MasculineSingularDualPlural
Nominativevārttānukarṣakaḥ vārttānukarṣakau vārttānukarṣakāḥ
Vocativevārttānukarṣaka vārttānukarṣakau vārttānukarṣakāḥ
Accusativevārttānukarṣakam vārttānukarṣakau vārttānukarṣakān
Instrumentalvārttānukarṣakeṇa vārttānukarṣakābhyām vārttānukarṣakaiḥ vārttānukarṣakebhiḥ
Dativevārttānukarṣakāya vārttānukarṣakābhyām vārttānukarṣakebhyaḥ
Ablativevārttānukarṣakāt vārttānukarṣakābhyām vārttānukarṣakebhyaḥ
Genitivevārttānukarṣakasya vārttānukarṣakayoḥ vārttānukarṣakāṇām
Locativevārttānukarṣake vārttānukarṣakayoḥ vārttānukarṣakeṣu

Compound vārttānukarṣaka -

Adverb -vārttānukarṣakam -vārttānukarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria