Declension table of ?vārttāmūlā

Deva

FeminineSingularDualPlural
Nominativevārttāmūlā vārttāmūle vārttāmūlāḥ
Vocativevārttāmūle vārttāmūle vārttāmūlāḥ
Accusativevārttāmūlām vārttāmūle vārttāmūlāḥ
Instrumentalvārttāmūlayā vārttāmūlābhyām vārttāmūlābhiḥ
Dativevārttāmūlāyai vārttāmūlābhyām vārttāmūlābhyaḥ
Ablativevārttāmūlāyāḥ vārttāmūlābhyām vārttāmūlābhyaḥ
Genitivevārttāmūlāyāḥ vārttāmūlayoḥ vārttāmūlānām
Locativevārttāmūlāyām vārttāmūlayoḥ vārttāmūlāsu

Adverb -vārttāmūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria