Declension table of ?vārttāmātrāvabodhana

Deva

NeuterSingularDualPlural
Nominativevārttāmātrāvabodhanam vārttāmātrāvabodhane vārttāmātrāvabodhanāni
Vocativevārttāmātrāvabodhana vārttāmātrāvabodhane vārttāmātrāvabodhanāni
Accusativevārttāmātrāvabodhanam vārttāmātrāvabodhane vārttāmātrāvabodhanāni
Instrumentalvārttāmātrāvabodhanena vārttāmātrāvabodhanābhyām vārttāmātrāvabodhanaiḥ
Dativevārttāmātrāvabodhanāya vārttāmātrāvabodhanābhyām vārttāmātrāvabodhanebhyaḥ
Ablativevārttāmātrāvabodhanāt vārttāmātrāvabodhanābhyām vārttāmātrāvabodhanebhyaḥ
Genitivevārttāmātrāvabodhanasya vārttāmātrāvabodhanayoḥ vārttāmātrāvabodhanānām
Locativevārttāmātrāvabodhane vārttāmātrāvabodhanayoḥ vārttāmātrāvabodhaneṣu

Compound vārttāmātrāvabodhana -

Adverb -vārttāmātrāvabodhanam -vārttāmātrāvabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria