Declension table of ?vārtrahatya

Deva

NeuterSingularDualPlural
Nominativevārtrahatyam vārtrahatye vārtrahatyāni
Vocativevārtrahatya vārtrahatye vārtrahatyāni
Accusativevārtrahatyam vārtrahatye vārtrahatyāni
Instrumentalvārtrahatyena vārtrahatyābhyām vārtrahatyaiḥ
Dativevārtrahatyāya vārtrahatyābhyām vārtrahatyebhyaḥ
Ablativevārtrahatyāt vārtrahatyābhyām vārtrahatyebhyaḥ
Genitivevārtrahatyasya vārtrahatyayoḥ vārtrahatyānām
Locativevārtrahatye vārtrahatyayoḥ vārtrahatyeṣu

Compound vārtrahatya -

Adverb -vārtrahatyam -vārtrahatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria