Declension table of ?vārtanākṣa

Deva

MasculineSingularDualPlural
Nominativevārtanākṣaḥ vārtanākṣau vārtanākṣāḥ
Vocativevārtanākṣa vārtanākṣau vārtanākṣāḥ
Accusativevārtanākṣam vārtanākṣau vārtanākṣān
Instrumentalvārtanākṣeṇa vārtanākṣābhyām vārtanākṣaiḥ vārtanākṣebhiḥ
Dativevārtanākṣāya vārtanākṣābhyām vārtanākṣebhyaḥ
Ablativevārtanākṣāt vārtanākṣābhyām vārtanākṣebhyaḥ
Genitivevārtanākṣasya vārtanākṣayoḥ vārtanākṣāṇām
Locativevārtanākṣe vārtanākṣayoḥ vārtanākṣeṣu

Compound vārtanākṣa -

Adverb -vārtanākṣam -vārtanākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria