Declension table of ?vārtamānika

Deva

NeuterSingularDualPlural
Nominativevārtamānikam vārtamānike vārtamānikāni
Vocativevārtamānika vārtamānike vārtamānikāni
Accusativevārtamānikam vārtamānike vārtamānikāni
Instrumentalvārtamānikena vārtamānikābhyām vārtamānikaiḥ
Dativevārtamānikāya vārtamānikābhyām vārtamānikebhyaḥ
Ablativevārtamānikāt vārtamānikābhyām vārtamānikebhyaḥ
Genitivevārtamānikasya vārtamānikayoḥ vārtamānikānām
Locativevārtamānike vārtamānikayoḥ vārtamānikeṣu

Compound vārtamānika -

Adverb -vārtamānikam -vārtamānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria