Declension table of ?vārtamānika

Deva

MasculineSingularDualPlural
Nominativevārtamānikaḥ vārtamānikau vārtamānikāḥ
Vocativevārtamānika vārtamānikau vārtamānikāḥ
Accusativevārtamānikam vārtamānikau vārtamānikān
Instrumentalvārtamānikena vārtamānikābhyām vārtamānikaiḥ vārtamānikebhiḥ
Dativevārtamānikāya vārtamānikābhyām vārtamānikebhyaḥ
Ablativevārtamānikāt vārtamānikābhyām vārtamānikebhyaḥ
Genitivevārtamānikasya vārtamānikayoḥ vārtamānikānām
Locativevārtamānike vārtamānikayoḥ vārtamānikeṣu

Compound vārtamānika -

Adverb -vārtamānikam -vārtamānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria