Declension table of ?vārtaka

Deva

MasculineSingularDualPlural
Nominativevārtakaḥ vārtakau vārtakāḥ
Vocativevārtaka vārtakau vārtakāḥ
Accusativevārtakam vārtakau vārtakān
Instrumentalvārtakena vārtakābhyām vārtakaiḥ vārtakebhiḥ
Dativevārtakāya vārtakābhyām vārtakebhyaḥ
Ablativevārtakāt vārtakābhyām vārtakebhyaḥ
Genitivevārtakasya vārtakayoḥ vārtakānām
Locativevārtake vārtakayoḥ vārtakeṣu

Compound vārtaka -

Adverb -vārtakam -vārtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria