Declension table of ?vārtātaveya

Deva

MasculineSingularDualPlural
Nominativevārtātaveyaḥ vārtātaveyau vārtātaveyāḥ
Vocativevārtātaveya vārtātaveyau vārtātaveyāḥ
Accusativevārtātaveyam vārtātaveyau vārtātaveyān
Instrumentalvārtātaveyena vārtātaveyābhyām vārtātaveyaiḥ vārtātaveyebhiḥ
Dativevārtātaveyāya vārtātaveyābhyām vārtātaveyebhyaḥ
Ablativevārtātaveyāt vārtātaveyābhyām vārtātaveyebhyaḥ
Genitivevārtātaveyasya vārtātaveyayoḥ vārtātaveyānām
Locativevārtātaveye vārtātaveyayoḥ vārtātaveyeṣu

Compound vārtātaveya -

Adverb -vārtātaveyam -vārtātaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria