Declension table of ?vārrāśi

Deva

MasculineSingularDualPlural
Nominativevārrāśiḥ vārrāśī vārrāśayaḥ
Vocativevārrāśe vārrāśī vārrāśayaḥ
Accusativevārrāśim vārrāśī vārrāśīn
Instrumentalvārrāśinā vārrāśibhyām vārrāśibhiḥ
Dativevārrāśaye vārrāśibhyām vārrāśibhyaḥ
Ablativevārrāśeḥ vārrāśibhyām vārrāśibhyaḥ
Genitivevārrāśeḥ vārrāśyoḥ vārrāśīnām
Locativevārrāśau vārrāśyoḥ vārrāśiṣu

Compound vārrāśi -

Adverb -vārrāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria