Declension table of ?vārmikāyaṇi

Deva

MasculineSingularDualPlural
Nominativevārmikāyaṇiḥ vārmikāyaṇī vārmikāyaṇayaḥ
Vocativevārmikāyaṇe vārmikāyaṇī vārmikāyaṇayaḥ
Accusativevārmikāyaṇim vārmikāyaṇī vārmikāyaṇīn
Instrumentalvārmikāyaṇinā vārmikāyaṇibhyām vārmikāyaṇibhiḥ
Dativevārmikāyaṇaye vārmikāyaṇibhyām vārmikāyaṇibhyaḥ
Ablativevārmikāyaṇeḥ vārmikāyaṇibhyām vārmikāyaṇibhyaḥ
Genitivevārmikāyaṇeḥ vārmikāyaṇyoḥ vārmikāyaṇīnām
Locativevārmikāyaṇau vārmikāyaṇyoḥ vārmikāyaṇiṣu

Compound vārmikāyaṇi -

Adverb -vārmikāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria