Declension table of ?vārmiṇa

Deva

NeuterSingularDualPlural
Nominativevārmiṇam vārmiṇe vārmiṇāni
Vocativevārmiṇa vārmiṇe vārmiṇāni
Accusativevārmiṇam vārmiṇe vārmiṇāni
Instrumentalvārmiṇena vārmiṇābhyām vārmiṇaiḥ
Dativevārmiṇāya vārmiṇābhyām vārmiṇebhyaḥ
Ablativevārmiṇāt vārmiṇābhyām vārmiṇebhyaḥ
Genitivevārmiṇasya vārmiṇayoḥ vārmiṇānām
Locativevārmiṇe vārmiṇayoḥ vārmiṇeṣu

Compound vārmiṇa -

Adverb -vārmiṇam -vārmiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria