Declension table of ?vārmaṇa

Deva

NeuterSingularDualPlural
Nominativevārmaṇam vārmaṇe vārmaṇāni
Vocativevārmaṇa vārmaṇe vārmaṇāni
Accusativevārmaṇam vārmaṇe vārmaṇāni
Instrumentalvārmaṇena vārmaṇābhyām vārmaṇaiḥ
Dativevārmaṇāya vārmaṇābhyām vārmaṇebhyaḥ
Ablativevārmaṇāt vārmaṇābhyām vārmaṇebhyaḥ
Genitivevārmaṇasya vārmaṇayoḥ vārmaṇānām
Locativevārmaṇe vārmaṇayoḥ vārmaṇeṣu

Compound vārmaṇa -

Adverb -vārmaṇam -vārmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria