Declension table of ?vārkarūpya

Deva

NeuterSingularDualPlural
Nominativevārkarūpyam vārkarūpye vārkarūpyāṇi
Vocativevārkarūpya vārkarūpye vārkarūpyāṇi
Accusativevārkarūpyam vārkarūpye vārkarūpyāṇi
Instrumentalvārkarūpyeṇa vārkarūpyābhyām vārkarūpyaiḥ
Dativevārkarūpyāya vārkarūpyābhyām vārkarūpyebhyaḥ
Ablativevārkarūpyāt vārkarūpyābhyām vārkarūpyebhyaḥ
Genitivevārkarūpyasya vārkarūpyayoḥ vārkarūpyāṇām
Locativevārkarūpye vārkarūpyayoḥ vārkarūpyeṣu

Compound vārkarūpya -

Adverb -vārkarūpyam -vārkarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria