Declension table of ?vārkakhaṇḍi

Deva

MasculineSingularDualPlural
Nominativevārkakhaṇḍiḥ vārkakhaṇḍī vārkakhaṇḍayaḥ
Vocativevārkakhaṇḍe vārkakhaṇḍī vārkakhaṇḍayaḥ
Accusativevārkakhaṇḍim vārkakhaṇḍī vārkakhaṇḍīn
Instrumentalvārkakhaṇḍinā vārkakhaṇḍibhyām vārkakhaṇḍibhiḥ
Dativevārkakhaṇḍaye vārkakhaṇḍibhyām vārkakhaṇḍibhyaḥ
Ablativevārkakhaṇḍeḥ vārkakhaṇḍibhyām vārkakhaṇḍibhyaḥ
Genitivevārkakhaṇḍeḥ vārkakhaṇḍyoḥ vārkakhaṇḍīnām
Locativevārkakhaṇḍau vārkakhaṇḍyoḥ vārkakhaṇḍiṣu

Compound vārkakhaṇḍi -

Adverb -vārkakhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria