Declension table of ?vārkakhaṇḍiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārkakhaṇḍiḥ | vārkakhaṇḍī | vārkakhaṇḍayaḥ |
Vocative | vārkakhaṇḍe | vārkakhaṇḍī | vārkakhaṇḍayaḥ |
Accusative | vārkakhaṇḍim | vārkakhaṇḍī | vārkakhaṇḍīn |
Instrumental | vārkakhaṇḍinā | vārkakhaṇḍibhyām | vārkakhaṇḍibhiḥ |
Dative | vārkakhaṇḍaye | vārkakhaṇḍibhyām | vārkakhaṇḍibhyaḥ |
Ablative | vārkakhaṇḍeḥ | vārkakhaṇḍibhyām | vārkakhaṇḍibhyaḥ |
Genitive | vārkakhaṇḍeḥ | vārkakhaṇḍyoḥ | vārkakhaṇḍīnām |
Locative | vārkakhaṇḍau | vārkakhaṇḍyoḥ | vārkakhaṇḍiṣu |