Declension table of ?vārkṣyāyaṇī

Deva

FeminineSingularDualPlural
Nominativevārkṣyāyaṇī vārkṣyāyaṇyau vārkṣyāyaṇyaḥ
Vocativevārkṣyāyaṇi vārkṣyāyaṇyau vārkṣyāyaṇyaḥ
Accusativevārkṣyāyaṇīm vārkṣyāyaṇyau vārkṣyāyaṇīḥ
Instrumentalvārkṣyāyaṇyā vārkṣyāyaṇībhyām vārkṣyāyaṇībhiḥ
Dativevārkṣyāyaṇyai vārkṣyāyaṇībhyām vārkṣyāyaṇībhyaḥ
Ablativevārkṣyāyaṇyāḥ vārkṣyāyaṇībhyām vārkṣyāyaṇībhyaḥ
Genitivevārkṣyāyaṇyāḥ vārkṣyāyaṇyoḥ vārkṣyāyaṇīnām
Locativevārkṣyāyaṇyām vārkṣyāyaṇyoḥ vārkṣyāyaṇīṣu

Compound vārkṣyāyaṇi - vārkṣyāyaṇī -

Adverb -vārkṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria