Declension table of ?vārkṣya

Deva

NeuterSingularDualPlural
Nominativevārkṣyam vārkṣye vārkṣyāṇi
Vocativevārkṣya vārkṣye vārkṣyāṇi
Accusativevārkṣyam vārkṣye vārkṣyāṇi
Instrumentalvārkṣyeṇa vārkṣyābhyām vārkṣyaiḥ
Dativevārkṣyāya vārkṣyābhyām vārkṣyebhyaḥ
Ablativevārkṣyāt vārkṣyābhyām vārkṣyebhyaḥ
Genitivevārkṣyasya vārkṣyayoḥ vārkṣyāṇām
Locativevārkṣye vārkṣyayoḥ vārkṣyeṣu

Compound vārkṣya -

Adverb -vārkṣyam -vārkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria