Declension table of ?vārkṣya

Deva

MasculineSingularDualPlural
Nominativevārkṣyaḥ vārkṣyau vārkṣyāḥ
Vocativevārkṣya vārkṣyau vārkṣyāḥ
Accusativevārkṣyam vārkṣyau vārkṣyān
Instrumentalvārkṣyeṇa vārkṣyābhyām vārkṣyaiḥ vārkṣyebhiḥ
Dativevārkṣyāya vārkṣyābhyām vārkṣyebhyaḥ
Ablativevārkṣyāt vārkṣyābhyām vārkṣyebhyaḥ
Genitivevārkṣyasya vārkṣyayoḥ vārkṣyāṇām
Locativevārkṣye vārkṣyayoḥ vārkṣyeṣu

Compound vārkṣya -

Adverb -vārkṣyam -vārkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria