Declension table of ?vārkṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativevārkṣāyaṇaḥ vārkṣāyaṇau vārkṣāyaṇāḥ
Vocativevārkṣāyaṇa vārkṣāyaṇau vārkṣāyaṇāḥ
Accusativevārkṣāyaṇam vārkṣāyaṇau vārkṣāyaṇān
Instrumentalvārkṣāyaṇena vārkṣāyaṇābhyām vārkṣāyaṇaiḥ vārkṣāyaṇebhiḥ
Dativevārkṣāyaṇāya vārkṣāyaṇābhyām vārkṣāyaṇebhyaḥ
Ablativevārkṣāyaṇāt vārkṣāyaṇābhyām vārkṣāyaṇebhyaḥ
Genitivevārkṣāyaṇasya vārkṣāyaṇayoḥ vārkṣāyaṇānām
Locativevārkṣāyaṇe vārkṣāyaṇayoḥ vārkṣāyaṇeṣu

Compound vārkṣāyaṇa -

Adverb -vārkṣāyaṇam -vārkṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria