Declension table of ?vārkṣa

Deva

MasculineSingularDualPlural
Nominativevārkṣaḥ vārkṣau vārkṣāḥ
Vocativevārkṣa vārkṣau vārkṣāḥ
Accusativevārkṣam vārkṣau vārkṣān
Instrumentalvārkṣeṇa vārkṣābhyām vārkṣaiḥ vārkṣebhiḥ
Dativevārkṣāya vārkṣābhyām vārkṣebhyaḥ
Ablativevārkṣāt vārkṣābhyām vārkṣebhyaḥ
Genitivevārkṣasya vārkṣayoḥ vārkṣāṇām
Locativevārkṣe vārkṣayoḥ vārkṣeṣu

Compound vārkṣa -

Adverb -vārkṣam -vārkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria