Declension table of ?vārjyaka

Deva

NeuterSingularDualPlural
Nominativevārjyakam vārjyake vārjyakāni
Vocativevārjyaka vārjyake vārjyakāni
Accusativevārjyakam vārjyake vārjyakāni
Instrumentalvārjyakena vārjyakābhyām vārjyakaiḥ
Dativevārjyakāya vārjyakābhyām vārjyakebhyaḥ
Ablativevārjyakāt vārjyakābhyām vārjyakebhyaḥ
Genitivevārjyakasya vārjyakayoḥ vārjyakānām
Locativevārjyake vārjyakayoḥ vārjyakeṣu

Compound vārjyaka -

Adverb -vārjyakam -vārjyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria