Declension table of ?vārjyaka

Deva

MasculineSingularDualPlural
Nominativevārjyakaḥ vārjyakau vārjyakāḥ
Vocativevārjyaka vārjyakau vārjyakāḥ
Accusativevārjyakam vārjyakau vārjyakān
Instrumentalvārjyakena vārjyakābhyām vārjyakaiḥ vārjyakebhiḥ
Dativevārjyakāya vārjyakābhyām vārjyakebhyaḥ
Ablativevārjyakāt vārjyakābhyām vārjyakebhyaḥ
Genitivevārjyakasya vārjyakayoḥ vārjyakānām
Locativevārjyake vārjyakayoḥ vārjyakeṣu

Compound vārjyaka -

Adverb -vārjyakam -vārjyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria