Declension table of ?vāriśayā

Deva

FeminineSingularDualPlural
Nominativevāriśayā vāriśaye vāriśayāḥ
Vocativevāriśaye vāriśaye vāriśayāḥ
Accusativevāriśayām vāriśaye vāriśayāḥ
Instrumentalvāriśayayā vāriśayābhyām vāriśayābhiḥ
Dativevāriśayāyai vāriśayābhyām vāriśayābhyaḥ
Ablativevāriśayāyāḥ vāriśayābhyām vāriśayābhyaḥ
Genitivevāriśayāyāḥ vāriśayayoḥ vāriśayānām
Locativevāriśayāyām vāriśayayoḥ vāriśayāsu

Adverb -vāriśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria