Declension table of ?vāriśaya

Deva

NeuterSingularDualPlural
Nominativevāriśayam vāriśaye vāriśayāni
Vocativevāriśaya vāriśaye vāriśayāni
Accusativevāriśayam vāriśaye vāriśayāni
Instrumentalvāriśayena vāriśayābhyām vāriśayaiḥ
Dativevāriśayāya vāriśayābhyām vāriśayebhyaḥ
Ablativevāriśayāt vāriśayābhyām vāriśayebhyaḥ
Genitivevāriśayasya vāriśayayoḥ vāriśayānām
Locativevāriśaye vāriśayayoḥ vāriśayeṣu

Compound vāriśaya -

Adverb -vāriśayam -vāriśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria