Declension table of ?vāriśa

Deva

NeuterSingularDualPlural
Nominativevāriśam vāriśe vāriśāni
Vocativevāriśa vāriśe vāriśāni
Accusativevāriśam vāriśe vāriśāni
Instrumentalvāriśena vāriśābhyām vāriśaiḥ
Dativevāriśāya vāriśābhyām vāriśebhyaḥ
Ablativevāriśāt vāriśābhyām vāriśebhyaḥ
Genitivevāriśasya vāriśayoḥ vāriśānām
Locativevāriśe vāriśayoḥ vāriśeṣu

Compound vāriśa -

Adverb -vāriśam -vāriśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria