Declension table of ?vārivindī

Deva

FeminineSingularDualPlural
Nominativevārivindī vārivindyau vārivindyaḥ
Vocativevārivindi vārivindyau vārivindyaḥ
Accusativevārivindīm vārivindyau vārivindīḥ
Instrumentalvārivindyā vārivindībhyām vārivindībhiḥ
Dativevārivindyai vārivindībhyām vārivindībhyaḥ
Ablativevārivindyāḥ vārivindībhyām vārivindībhyaḥ
Genitivevārivindyāḥ vārivindyoḥ vārivindīnām
Locativevārivindyām vārivindyoḥ vārivindīṣu

Compound vārivindi - vārivindī -

Adverb -vārivindi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria