Declension table of ?vārivihāra

Deva

MasculineSingularDualPlural
Nominativevārivihāraḥ vārivihārau vārivihārāḥ
Vocativevārivihāra vārivihārau vārivihārāḥ
Accusativevārivihāram vārivihārau vārivihārān
Instrumentalvārivihāreṇa vārivihārābhyām vārivihāraiḥ vārivihārebhiḥ
Dativevārivihārāya vārivihārābhyām vārivihārebhyaḥ
Ablativevārivihārāt vārivihārābhyām vārivihārebhyaḥ
Genitivevārivihārasya vārivihārayoḥ vārivihārāṇām
Locativevārivihāre vārivihārayoḥ vārivihāreṣu

Compound vārivihāra -

Adverb -vārivihāram -vārivihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria