Declension table of ?vārivallabhā

Deva

FeminineSingularDualPlural
Nominativevārivallabhā vārivallabhe vārivallabhāḥ
Vocativevārivallabhe vārivallabhe vārivallabhāḥ
Accusativevārivallabhām vārivallabhe vārivallabhāḥ
Instrumentalvārivallabhayā vārivallabhābhyām vārivallabhābhiḥ
Dativevārivallabhāyai vārivallabhābhyām vārivallabhābhyaḥ
Ablativevārivallabhāyāḥ vārivallabhābhyām vārivallabhābhyaḥ
Genitivevārivallabhāyāḥ vārivallabhayoḥ vārivallabhānām
Locativevārivallabhāyām vārivallabhayoḥ vārivallabhāsu

Adverb -vārivallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria