Declension table of ?vārivahā

Deva

FeminineSingularDualPlural
Nominativevārivahā vārivahe vārivahāḥ
Vocativevārivahe vārivahe vārivahāḥ
Accusativevārivahām vārivahe vārivahāḥ
Instrumentalvārivahayā vārivahābhyām vārivahābhiḥ
Dativevārivahāyai vārivahābhyām vārivahābhyaḥ
Ablativevārivahāyāḥ vārivahābhyām vārivahābhyaḥ
Genitivevārivahāyāḥ vārivahayoḥ vārivahāṇām
Locativevārivahāyām vārivahayoḥ vārivahāsu

Adverb -vārivaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria