Declension table of ?vārivaha

Deva

NeuterSingularDualPlural
Nominativevārivaham vārivahe vārivahāṇi
Vocativevārivaha vārivahe vārivahāṇi
Accusativevārivaham vārivahe vārivahāṇi
Instrumentalvārivaheṇa vārivahābhyām vārivahaiḥ
Dativevārivahāya vārivahābhyām vārivahebhyaḥ
Ablativevārivahāt vārivahābhyām vārivahebhyaḥ
Genitivevārivahasya vārivahayoḥ vārivahāṇām
Locativevārivahe vārivahayoḥ vārivaheṣu

Compound vārivaha -

Adverb -vārivaham -vārivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria