Declension table of ?vārivadana

Deva

NeuterSingularDualPlural
Nominativevārivadanam vārivadane vārivadanāni
Vocativevārivadana vārivadane vārivadanāni
Accusativevārivadanam vārivadane vārivadanāni
Instrumentalvārivadanena vārivadanābhyām vārivadanaiḥ
Dativevārivadanāya vārivadanābhyām vārivadanebhyaḥ
Ablativevārivadanāt vārivadanābhyām vārivadanebhyaḥ
Genitivevārivadanasya vārivadanayoḥ vārivadanānām
Locativevārivadane vārivadanayoḥ vārivadaneṣu

Compound vārivadana -

Adverb -vārivadanam -vārivadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria