Declension table of ?vārivāsa

Deva

MasculineSingularDualPlural
Nominativevārivāsaḥ vārivāsau vārivāsāḥ
Vocativevārivāsa vārivāsau vārivāsāḥ
Accusativevārivāsam vārivāsau vārivāsān
Instrumentalvārivāsena vārivāsābhyām vārivāsaiḥ vārivāsebhiḥ
Dativevārivāsāya vārivāsābhyām vārivāsebhyaḥ
Ablativevārivāsāt vārivāsābhyām vārivāsebhyaḥ
Genitivevārivāsasya vārivāsayoḥ vārivāsānām
Locativevārivāse vārivāsayoḥ vārivāseṣu

Compound vārivāsa -

Adverb -vārivāsam -vārivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria