Declension table of ?vārivāraṇa

Deva

MasculineSingularDualPlural
Nominativevārivāraṇaḥ vārivāraṇau vārivāraṇāḥ
Vocativevārivāraṇa vārivāraṇau vārivāraṇāḥ
Accusativevārivāraṇam vārivāraṇau vārivāraṇān
Instrumentalvārivāraṇena vārivāraṇābhyām vārivāraṇaiḥ vārivāraṇebhiḥ
Dativevārivāraṇāya vārivāraṇābhyām vārivāraṇebhyaḥ
Ablativevārivāraṇāt vārivāraṇābhyām vārivāraṇebhyaḥ
Genitivevārivāraṇasya vārivāraṇayoḥ vārivāraṇānām
Locativevārivāraṇe vārivāraṇayoḥ vārivāraṇeṣu

Compound vārivāraṇa -

Adverb -vārivāraṇam -vārivāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria