Declension table of ?vārivānā

Deva

FeminineSingularDualPlural
Nominativevārivānā vārivāne vārivānāḥ
Vocativevārivāne vārivāne vārivānāḥ
Accusativevārivānām vārivāne vārivānāḥ
Instrumentalvārivānayā vārivānābhyām vārivānābhiḥ
Dativevārivānāyai vārivānābhyām vārivānābhyaḥ
Ablativevārivānāyāḥ vārivānābhyām vārivānābhyaḥ
Genitivevārivānāyāḥ vārivānayoḥ vārivānānām
Locativevārivānāyām vārivānayoḥ vārivānāsu

Adverb -vārivānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria