Declension table of ?vārivāna

Deva

NeuterSingularDualPlural
Nominativevārivānam vārivāne vārivānāni
Vocativevārivāna vārivāne vārivānāni
Accusativevārivānam vārivāne vārivānāni
Instrumentalvārivānena vārivānābhyām vārivānaiḥ
Dativevārivānāya vārivānābhyām vārivānebhyaḥ
Ablativevārivānāt vārivānābhyām vārivānebhyaḥ
Genitivevārivānasya vārivānayoḥ vārivānānām
Locativevārivāne vārivānayoḥ vārivāneṣu

Compound vārivāna -

Adverb -vārivānam -vārivānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria