Declension table of ?vārivāna

Deva

MasculineSingularDualPlural
Nominativevārivānaḥ vārivānau vārivānāḥ
Vocativevārivāna vārivānau vārivānāḥ
Accusativevārivānam vārivānau vārivānān
Instrumentalvārivānena vārivānābhyām vārivānaiḥ vārivānebhiḥ
Dativevārivānāya vārivānābhyām vārivānebhyaḥ
Ablativevārivānāt vārivānābhyām vārivānebhyaḥ
Genitivevārivānasya vārivānayoḥ vārivānānām
Locativevārivāne vārivānayoḥ vārivāneṣu

Compound vārivāna -

Adverb -vārivānam -vārivānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria