Declension table of ?vārivāhinī

Deva

FeminineSingularDualPlural
Nominativevārivāhinī vārivāhinyau vārivāhinyaḥ
Vocativevārivāhini vārivāhinyau vārivāhinyaḥ
Accusativevārivāhinīm vārivāhinyau vārivāhinīḥ
Instrumentalvārivāhinyā vārivāhinībhyām vārivāhinībhiḥ
Dativevārivāhinyai vārivāhinībhyām vārivāhinībhyaḥ
Ablativevārivāhinyāḥ vārivāhinībhyām vārivāhinībhyaḥ
Genitivevārivāhinyāḥ vārivāhinyoḥ vārivāhinīnām
Locativevārivāhinyām vārivāhinyoḥ vārivāhinīṣu

Compound vārivāhini - vārivāhinī -

Adverb -vārivāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria